वांछित मन्त्र चुनें

अच्छा॑ नृ॒चक्षा॑ असरत्प॒वित्रे॒ नाम॒ दधा॑नः क॒विर॑स्य॒ योनौ॑ । सीद॒न्होते॑व॒ सद॑ने च॒मूषूपे॑मग्म॒न्नृष॑यः स॒प्त विप्रा॑: ॥

अंग्रेज़ी लिप्यंतरण

acchā nṛcakṣā asarat pavitre nāma dadhānaḥ kavir asya yonau | sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ ||

पद पाठ

अच्छ॑ । नृ॒ऽचक्षाः॑ । अ॒स॒र॒त् । प॒वित्रे॑ । नाम॑ । दधा॑नः । क॒विः । अ॒स्य॒ । योनौ॑ । सीद॑न् । होता॑ऽइव । सद॑ने । च॒मूषु॑ । उप॑ । ई॒म् । अ॒ग्म॒न् । ऋष॑यः । स॒प्त । विप्राः॑ ॥ ९.९२.२

ऋग्वेद » मण्डल:9» सूक्त:92» मन्त्र:2 | अष्टक:7» अध्याय:4» वर्ग:2» मन्त्र:2 | मण्डल:9» अनुवाक:5» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (नृचक्षाः) सबका द्रष्टा (कविः) और सर्वज्ञ (नाम दधानः) इत्यादि नामों को धारण करनेवाला परमात्मा (अस्य, योनौ) कर्म्मयोगी के अन्तःकरण में (पवित्रे) जो साधनों द्वारा पवित्रता को प्राप्त है, उसमें (अच्छा सरत्) भली-भाँति प्राप्त होता है। (होतेव) जिस प्रकार होता (सदने) यज्ञ में (सीदन्) प्राप्त होता हुआ (चमूषु) बहुत से समुदायों में स्थिर होता है, इसी प्रकार (उप ईम्) इसके समीप (सप्तर्षयः) पाँच प्राण, मन और बुद्धि (विप्राः) जो मनुष्य को पवित्र करनेवाले हैं, वे आकर प्राप्त होते हैं ॥२॥
भावार्थभाषाः - जो पुरुष कर्मयोगी है, उसके पाँचों प्राण मन तथा बुद्धि वशीकृत होते हैं। उक्त साधनों द्वारा परमात्मा का अपने अन्तःकरण में साक्षात्कार करता है ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (नृचक्षाः) सर्वद्रष्टा (कविः) सर्वज्ञश्च (नाम, दधानः) इत्यादि नामानि धारयन् परमात्मा (अस्य, योनौ) कर्मयोगिनोऽन्तःकरणे (पवित्रे) बहुभिः साधनैः पवित्रतां प्राप्तं तस्मिन् (अच्छा, सरत्) सम्यक् प्राप्नोति (होतेव) यथा होता (सदने) यज्ञे (सीदन्) आगच्छन् (चमूषु) बहुषु समुदायेषु स्थिरो भवति, एवमेव (उप, ईं) अस्य समीपे (सप्त, ऋषयः) मनोबुद्धी पञ्च प्राणाश्च ये (विप्राः) मानवान् पवित्रयन्ति ते समागत्य प्राप्नुवन्ति ॥२॥